Declension table of śabdanityatva

Deva

NeuterSingularDualPlural
Nominativeśabdanityatvam śabdanityatve śabdanityatvāni
Vocativeśabdanityatva śabdanityatve śabdanityatvāni
Accusativeśabdanityatvam śabdanityatve śabdanityatvāni
Instrumentalśabdanityatvena śabdanityatvābhyām śabdanityatvaiḥ
Dativeśabdanityatvāya śabdanityatvābhyām śabdanityatvebhyaḥ
Ablativeśabdanityatvāt śabdanityatvābhyām śabdanityatvebhyaḥ
Genitiveśabdanityatvasya śabdanityatvayoḥ śabdanityatvānām
Locativeśabdanityatve śabdanityatvayoḥ śabdanityatveṣu

Compound śabdanityatva -

Adverb -śabdanityatvam -śabdanityatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria