Declension table of śabdamaya

Deva

NeuterSingularDualPlural
Nominativeśabdamayam śabdamaye śabdamayāni
Vocativeśabdamaya śabdamaye śabdamayāni
Accusativeśabdamayam śabdamaye śabdamayāni
Instrumentalśabdamayena śabdamayābhyām śabdamayaiḥ
Dativeśabdamayāya śabdamayābhyām śabdamayebhyaḥ
Ablativeśabdamayāt śabdamayābhyām śabdamayebhyaḥ
Genitiveśabdamayasya śabdamayayoḥ śabdamayānām
Locativeśabdamaye śabdamayayoḥ śabdamayeṣu

Compound śabdamaya -

Adverb -śabdamayam -śabdamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria