सुबन्तावली शब्दकौस्तुभ

Roma

पुमान्एकद्विबहु
प्रथमाशब्दकौस्तुभः शब्दकौस्तुभौ शब्दकौस्तुभाः
सम्बोधनम्शब्दकौस्तुभ शब्दकौस्तुभौ शब्दकौस्तुभाः
द्वितीयाशब्दकौस्तुभम् शब्दकौस्तुभौ शब्दकौस्तुभान्
तृतीयाशब्दकौस्तुभेन शब्दकौस्तुभाभ्याम् शब्दकौस्तुभैः शब्दकौस्तुभेभिः
चतुर्थीशब्दकौस्तुभाय शब्दकौस्तुभाभ्याम् शब्दकौस्तुभेभ्यः
पञ्चमीशब्दकौस्तुभात् शब्दकौस्तुभाभ्याम् शब्दकौस्तुभेभ्यः
षष्ठीशब्दकौस्तुभस्य शब्दकौस्तुभयोः शब्दकौस्तुभानाम्
सप्तमीशब्दकौस्तुभे शब्दकौस्तुभयोः शब्दकौस्तुभेषु

समास शब्दकौस्तुभ

अव्यय ॰शब्दकौस्तुभम् ॰शब्दकौस्तुभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria