Declension table of śabdakārin

Deva

MasculineSingularDualPlural
Nominativeśabdakārī śabdakāriṇau śabdakāriṇaḥ
Vocativeśabdakārin śabdakāriṇau śabdakāriṇaḥ
Accusativeśabdakāriṇam śabdakāriṇau śabdakāriṇaḥ
Instrumentalśabdakāriṇā śabdakāribhyām śabdakāribhiḥ
Dativeśabdakāriṇe śabdakāribhyām śabdakāribhyaḥ
Ablativeśabdakāriṇaḥ śabdakāribhyām śabdakāribhyaḥ
Genitiveśabdakāriṇaḥ śabdakāriṇoḥ śabdakāriṇām
Locativeśabdakāriṇi śabdakāriṇoḥ śabdakāriṣu

Compound śabdakāri -

Adverb -śabdakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria