Declension table of śabdakāra

Deva

NeuterSingularDualPlural
Nominativeśabdakāram śabdakāre śabdakārāṇi
Vocativeśabdakāra śabdakāre śabdakārāṇi
Accusativeśabdakāram śabdakāre śabdakārāṇi
Instrumentalśabdakāreṇa śabdakārābhyām śabdakāraiḥ
Dativeśabdakārāya śabdakārābhyām śabdakārebhyaḥ
Ablativeśabdakārāt śabdakārābhyām śabdakārebhyaḥ
Genitiveśabdakārasya śabdakārayoḥ śabdakārāṇām
Locativeśabdakāre śabdakārayoḥ śabdakāreṣu

Compound śabdakāra -

Adverb -śabdakāram -śabdakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria