Declension table of śabdaguṇaka

Deva

NeuterSingularDualPlural
Nominativeśabdaguṇakam śabdaguṇake śabdaguṇakāni
Vocativeśabdaguṇaka śabdaguṇake śabdaguṇakāni
Accusativeśabdaguṇakam śabdaguṇake śabdaguṇakāni
Instrumentalśabdaguṇakena śabdaguṇakābhyām śabdaguṇakaiḥ
Dativeśabdaguṇakāya śabdaguṇakābhyām śabdaguṇakebhyaḥ
Ablativeśabdaguṇakāt śabdaguṇakābhyām śabdaguṇakebhyaḥ
Genitiveśabdaguṇakasya śabdaguṇakayoḥ śabdaguṇakānām
Locativeśabdaguṇake śabdaguṇakayoḥ śabdaguṇakeṣu

Compound śabdaguṇaka -

Adverb -śabdaguṇakam -śabdaguṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria