Declension table of śabdaguṇaka

Deva

MasculineSingularDualPlural
Nominativeśabdaguṇakaḥ śabdaguṇakau śabdaguṇakāḥ
Vocativeśabdaguṇaka śabdaguṇakau śabdaguṇakāḥ
Accusativeśabdaguṇakam śabdaguṇakau śabdaguṇakān
Instrumentalśabdaguṇakena śabdaguṇakābhyām śabdaguṇakaiḥ śabdaguṇakebhiḥ
Dativeśabdaguṇakāya śabdaguṇakābhyām śabdaguṇakebhyaḥ
Ablativeśabdaguṇakāt śabdaguṇakābhyām śabdaguṇakebhyaḥ
Genitiveśabdaguṇakasya śabdaguṇakayoḥ śabdaguṇakānām
Locativeśabdaguṇake śabdaguṇakayoḥ śabdaguṇakeṣu

Compound śabdaguṇaka -

Adverb -śabdaguṇakam -śabdaguṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria