Declension table of śabdabrahmavivarta

Deva

MasculineSingularDualPlural
Nominativeśabdabrahmavivartaḥ śabdabrahmavivartau śabdabrahmavivartāḥ
Vocativeśabdabrahmavivarta śabdabrahmavivartau śabdabrahmavivartāḥ
Accusativeśabdabrahmavivartam śabdabrahmavivartau śabdabrahmavivartān
Instrumentalśabdabrahmavivartena śabdabrahmavivartābhyām śabdabrahmavivartaiḥ śabdabrahmavivartebhiḥ
Dativeśabdabrahmavivartāya śabdabrahmavivartābhyām śabdabrahmavivartebhyaḥ
Ablativeśabdabrahmavivartāt śabdabrahmavivartābhyām śabdabrahmavivartebhyaḥ
Genitiveśabdabrahmavivartasya śabdabrahmavivartayoḥ śabdabrahmavivartānām
Locativeśabdabrahmavivarte śabdabrahmavivartayoḥ śabdabrahmavivarteṣu

Compound śabdabrahmavivarta -

Adverb -śabdabrahmavivartam -śabdabrahmavivartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria