Declension table of śabdabrahman

Deva

NeuterSingularDualPlural
Nominativeśabdabrahma śabdabrahmaṇī śabdabrahmāṇi
Vocativeśabdabrahman śabdabrahma śabdabrahmaṇī śabdabrahmāṇi
Accusativeśabdabrahma śabdabrahmaṇī śabdabrahmāṇi
Instrumentalśabdabrahmaṇā śabdabrahmabhyām śabdabrahmabhiḥ
Dativeśabdabrahmaṇe śabdabrahmabhyām śabdabrahmabhyaḥ
Ablativeśabdabrahmaṇaḥ śabdabrahmabhyām śabdabrahmabhyaḥ
Genitiveśabdabrahmaṇaḥ śabdabrahmaṇoḥ śabdabrahmaṇām
Locativeśabdabrahmaṇi śabdabrahmaṇoḥ śabdabrahmasu

Compound śabdabrahma -

Adverb -śabdabrahma -śabdabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria