Declension table of śabdabodha

Deva

MasculineSingularDualPlural
Nominativeśabdabodhaḥ śabdabodhau śabdabodhāḥ
Vocativeśabdabodha śabdabodhau śabdabodhāḥ
Accusativeśabdabodham śabdabodhau śabdabodhān
Instrumentalśabdabodhena śabdabodhābhyām śabdabodhaiḥ śabdabodhebhiḥ
Dativeśabdabodhāya śabdabodhābhyām śabdabodhebhyaḥ
Ablativeśabdabodhāt śabdabodhābhyām śabdabodhebhyaḥ
Genitiveśabdabodhasya śabdabodhayoḥ śabdabodhānām
Locativeśabdabodhe śabdabodhayoḥ śabdabodheṣu

Compound śabdabodha -

Adverb -śabdabodham -śabdabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria