Declension table of śabdabhedaprakāśa

Deva

MasculineSingularDualPlural
Nominativeśabdabhedaprakāśaḥ śabdabhedaprakāśau śabdabhedaprakāśāḥ
Vocativeśabdabhedaprakāśa śabdabhedaprakāśau śabdabhedaprakāśāḥ
Accusativeśabdabhedaprakāśam śabdabhedaprakāśau śabdabhedaprakāśān
Instrumentalśabdabhedaprakāśena śabdabhedaprakāśābhyām śabdabhedaprakāśaiḥ śabdabhedaprakāśebhiḥ
Dativeśabdabhedaprakāśāya śabdabhedaprakāśābhyām śabdabhedaprakāśebhyaḥ
Ablativeśabdabhedaprakāśāt śabdabhedaprakāśābhyām śabdabhedaprakāśebhyaḥ
Genitiveśabdabhedaprakāśasya śabdabhedaprakāśayoḥ śabdabhedaprakāśānām
Locativeśabdabhedaprakāśe śabdabhedaprakāśayoḥ śabdabhedaprakāśeṣu

Compound śabdabhedaprakāśa -

Adverb -śabdabhedaprakāśam -śabdabhedaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria