Declension table of śabdabhāvanā

Deva

FeminineSingularDualPlural
Nominativeśabdabhāvanā śabdabhāvane śabdabhāvanāḥ
Vocativeśabdabhāvane śabdabhāvane śabdabhāvanāḥ
Accusativeśabdabhāvanām śabdabhāvane śabdabhāvanāḥ
Instrumentalśabdabhāvanayā śabdabhāvanābhyām śabdabhāvanābhiḥ
Dativeśabdabhāvanāyai śabdabhāvanābhyām śabdabhāvanābhyaḥ
Ablativeśabdabhāvanāyāḥ śabdabhāvanābhyām śabdabhāvanābhyaḥ
Genitiveśabdabhāvanāyāḥ śabdabhāvanayoḥ śabdabhāvanānām
Locativeśabdabhāvanāyām śabdabhāvanayoḥ śabdabhāvanāsu

Adverb -śabdabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria