Declension table of śabdāśraya

Deva

NeuterSingularDualPlural
Nominativeśabdāśrayam śabdāśraye śabdāśrayāṇi
Vocativeśabdāśraya śabdāśraye śabdāśrayāṇi
Accusativeśabdāśrayam śabdāśraye śabdāśrayāṇi
Instrumentalśabdāśrayeṇa śabdāśrayābhyām śabdāśrayaiḥ
Dativeśabdāśrayāya śabdāśrayābhyām śabdāśrayebhyaḥ
Ablativeśabdāśrayāt śabdāśrayābhyām śabdāśrayebhyaḥ
Genitiveśabdāśrayasya śabdāśrayayoḥ śabdāśrayāṇām
Locativeśabdāśraye śabdāśrayayoḥ śabdāśrayeṣu

Compound śabdāśraya -

Adverb -śabdāśrayam -śabdāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria