Declension table of śabdāśraya

Deva

MasculineSingularDualPlural
Nominativeśabdāśrayaḥ śabdāśrayau śabdāśrayāḥ
Vocativeśabdāśraya śabdāśrayau śabdāśrayāḥ
Accusativeśabdāśrayam śabdāśrayau śabdāśrayān
Instrumentalśabdāśrayeṇa śabdāśrayābhyām śabdāśrayaiḥ śabdāśrayebhiḥ
Dativeśabdāśrayāya śabdāśrayābhyām śabdāśrayebhyaḥ
Ablativeśabdāśrayāt śabdāśrayābhyām śabdāśrayebhyaḥ
Genitiveśabdāśrayasya śabdāśrayayoḥ śabdāśrayāṇām
Locativeśabdāśraye śabdāśrayayoḥ śabdāśrayeṣu

Compound śabdāśraya -

Adverb -śabdāśrayam -śabdāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria