Declension table of śabdārthavicāra

Deva

MasculineSingularDualPlural
Nominativeśabdārthavicāraḥ śabdārthavicārau śabdārthavicārāḥ
Vocativeśabdārthavicāra śabdārthavicārau śabdārthavicārāḥ
Accusativeśabdārthavicāram śabdārthavicārau śabdārthavicārān
Instrumentalśabdārthavicāreṇa śabdārthavicārābhyām śabdārthavicāraiḥ śabdārthavicārebhiḥ
Dativeśabdārthavicārāya śabdārthavicārābhyām śabdārthavicārebhyaḥ
Ablativeśabdārthavicārāt śabdārthavicārābhyām śabdārthavicārebhyaḥ
Genitiveśabdārthavicārasya śabdārthavicārayoḥ śabdārthavicārāṇām
Locativeśabdārthavicāre śabdārthavicārayoḥ śabdārthavicāreṣu

Compound śabdārthavicāra -

Adverb -śabdārthavicāram -śabdārthavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria