Declension table of śabdārtha

Deva

MasculineSingularDualPlural
Nominativeśabdārthaḥ śabdārthau śabdārthāḥ
Vocativeśabdārtha śabdārthau śabdārthāḥ
Accusativeśabdārtham śabdārthau śabdārthān
Instrumentalśabdārthena śabdārthābhyām śabdārthaiḥ
Dativeśabdārthāya śabdārthābhyām śabdārthebhyaḥ
Ablativeśabdārthāt śabdārthābhyām śabdārthebhyaḥ
Genitiveśabdārthasya śabdārthayoḥ śabdārthānām
Locativeśabdārthe śabdārthayoḥ śabdārtheṣu

Compound śabdārtha -

Adverb -śabdārtham -śabdārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria