Declension table of śabdālaṅkāravicāra

Deva

MasculineSingularDualPlural
Nominativeśabdālaṅkāravicāraḥ śabdālaṅkāravicārau śabdālaṅkāravicārāḥ
Vocativeśabdālaṅkāravicāra śabdālaṅkāravicārau śabdālaṅkāravicārāḥ
Accusativeśabdālaṅkāravicāram śabdālaṅkāravicārau śabdālaṅkāravicārān
Instrumentalśabdālaṅkāravicāreṇa śabdālaṅkāravicārābhyām śabdālaṅkāravicāraiḥ śabdālaṅkāravicārebhiḥ
Dativeśabdālaṅkāravicārāya śabdālaṅkāravicārābhyām śabdālaṅkāravicārebhyaḥ
Ablativeśabdālaṅkāravicārāt śabdālaṅkāravicārābhyām śabdālaṅkāravicārebhyaḥ
Genitiveśabdālaṅkāravicārasya śabdālaṅkāravicārayoḥ śabdālaṅkāravicārāṇām
Locativeśabdālaṅkāravicāre śabdālaṅkāravicārayoḥ śabdālaṅkāravicāreṣu

Compound śabdālaṅkāravicāra -

Adverb -śabdālaṅkāravicāram -śabdālaṅkāravicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria