Declension table of śabdādvaitavāda

Deva

MasculineSingularDualPlural
Nominativeśabdādvaitavādaḥ śabdādvaitavādau śabdādvaitavādāḥ
Vocativeśabdādvaitavāda śabdādvaitavādau śabdādvaitavādāḥ
Accusativeśabdādvaitavādam śabdādvaitavādau śabdādvaitavādān
Instrumentalśabdādvaitavādena śabdādvaitavādābhyām śabdādvaitavādaiḥ śabdādvaitavādebhiḥ
Dativeśabdādvaitavādāya śabdādvaitavādābhyām śabdādvaitavādebhyaḥ
Ablativeśabdādvaitavādāt śabdādvaitavādābhyām śabdādvaitavādebhyaḥ
Genitiveśabdādvaitavādasya śabdādvaitavādayoḥ śabdādvaitavādānām
Locativeśabdādvaitavāde śabdādvaitavādayoḥ śabdādvaitavādeṣu

Compound śabdādvaitavāda -

Adverb -śabdādvaitavādam -śabdādvaitavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria