Declension table of śabdābdhi

Deva

MasculineSingularDualPlural
Nominativeśabdābdhiḥ śabdābdhī śabdābdhayaḥ
Vocativeśabdābdhe śabdābdhī śabdābdhayaḥ
Accusativeśabdābdhim śabdābdhī śabdābdhīn
Instrumentalśabdābdhinā śabdābdhibhyām śabdābdhibhiḥ
Dativeśabdābdhaye śabdābdhibhyām śabdābdhibhyaḥ
Ablativeśabdābdheḥ śabdābdhibhyām śabdābdhibhyaḥ
Genitiveśabdābdheḥ śabdābdhyoḥ śabdābdhīnām
Locativeśabdābdhau śabdābdhyoḥ śabdābdhiṣu

Compound śabdābdhi -

Adverb -śabdābdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria