Declension table of śabda

Deva

MasculineSingularDualPlural
Nominativeśabdaḥ śabdau śabdāḥ
Vocativeśabda śabdau śabdāḥ
Accusativeśabdam śabdau śabdān
Instrumentalśabdena śabdābhyām śabdaiḥ śabdebhiḥ
Dativeśabdāya śabdābhyām śabdebhyaḥ
Ablativeśabdāt śabdābhyām śabdebhyaḥ
Genitiveśabdasya śabdayoḥ śabdānām
Locativeśabde śabdayoḥ śabdeṣu

Compound śabda -

Adverb -śabdam -śabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria