Declension table of śabarabhāṣya

Deva

NeuterSingularDualPlural
Nominativeśabarabhāṣyam śabarabhāṣye śabarabhāṣyāṇi
Vocativeśabarabhāṣya śabarabhāṣye śabarabhāṣyāṇi
Accusativeśabarabhāṣyam śabarabhāṣye śabarabhāṣyāṇi
Instrumentalśabarabhāṣyeṇa śabarabhāṣyābhyām śabarabhāṣyaiḥ
Dativeśabarabhāṣyāya śabarabhāṣyābhyām śabarabhāṣyebhyaḥ
Ablativeśabarabhāṣyāt śabarabhāṣyābhyām śabarabhāṣyebhyaḥ
Genitiveśabarabhāṣyasya śabarabhāṣyayoḥ śabarabhāṣyāṇām
Locativeśabarabhāṣye śabarabhāṣyayoḥ śabarabhāṣyeṣu

Compound śabarabhāṣya -

Adverb -śabarabhāṣyam -śabarabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria