सुबन्तावली शबर

Roma

पुमान्एकद्विबहु
प्रथमाशबरः शबरौ शबराः
सम्बोधनम्शबर शबरौ शबराः
द्वितीयाशबरम् शबरौ शबरान्
तृतीयाशबरेण शबराभ्याम् शबरैः शबरेभिः
चतुर्थीशबराय शबराभ्याम् शबरेभ्यः
पञ्चमीशबरात् शबराभ्याम् शबरेभ्यः
षष्ठीशबरस्य शबरयोः शबराणाम्
सप्तमीशबरे शबरयोः शबरेषु

समास शबर

अव्यय ॰शबरम् ॰शबरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria