Declension table of śabala

Deva

MasculineSingularDualPlural
Nominativeśabalaḥ śabalau śabalāḥ
Vocativeśabala śabalau śabalāḥ
Accusativeśabalam śabalau śabalān
Instrumentalśabalena śabalābhyām śabalaiḥ śabalebhiḥ
Dativeśabalāya śabalābhyām śabalebhyaḥ
Ablativeśabalāt śabalābhyām śabalebhyaḥ
Genitiveśabalasya śabalayoḥ śabalānām
Locativeśabale śabalayoḥ śabaleṣu

Compound śabala -

Adverb -śabalam -śabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria