Declension table of śāśvatika

Deva

MasculineSingularDualPlural
Nominativeśāśvatikaḥ śāśvatikau śāśvatikāḥ
Vocativeśāśvatika śāśvatikau śāśvatikāḥ
Accusativeśāśvatikam śāśvatikau śāśvatikān
Instrumentalśāśvatikena śāśvatikābhyām śāśvatikaiḥ śāśvatikebhiḥ
Dativeśāśvatikāya śāśvatikābhyām śāśvatikebhyaḥ
Ablativeśāśvatikāt śāśvatikābhyām śāśvatikebhyaḥ
Genitiveśāśvatikasya śāśvatikayoḥ śāśvatikānām
Locativeśāśvatike śāśvatikayoḥ śāśvatikeṣu

Compound śāśvatika -

Adverb -śāśvatikam -śāśvatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria