Declension table of śāśvatī

Deva

FeminineSingularDualPlural
Nominativeśāśvatī śāśvatyau śāśvatyaḥ
Vocativeśāśvati śāśvatyau śāśvatyaḥ
Accusativeśāśvatīm śāśvatyau śāśvatīḥ
Instrumentalśāśvatyā śāśvatībhyām śāśvatībhiḥ
Dativeśāśvatyai śāśvatībhyām śāśvatībhyaḥ
Ablativeśāśvatyāḥ śāśvatībhyām śāśvatībhyaḥ
Genitiveśāśvatyāḥ śāśvatyoḥ śāśvatīnām
Locativeśāśvatyām śāśvatyoḥ śāśvatīṣu

Compound śāśvati - śāśvatī -

Adverb -śāśvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria