Declension table of śāśvatadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeśāśvatadṛṣṭiḥ śāśvatadṛṣṭī śāśvatadṛṣṭayaḥ
Vocativeśāśvatadṛṣṭe śāśvatadṛṣṭī śāśvatadṛṣṭayaḥ
Accusativeśāśvatadṛṣṭim śāśvatadṛṣṭī śāśvatadṛṣṭīḥ
Instrumentalśāśvatadṛṣṭyā śāśvatadṛṣṭibhyām śāśvatadṛṣṭibhiḥ
Dativeśāśvatadṛṣṭyai śāśvatadṛṣṭaye śāśvatadṛṣṭibhyām śāśvatadṛṣṭibhyaḥ
Ablativeśāśvatadṛṣṭyāḥ śāśvatadṛṣṭeḥ śāśvatadṛṣṭibhyām śāśvatadṛṣṭibhyaḥ
Genitiveśāśvatadṛṣṭyāḥ śāśvatadṛṣṭeḥ śāśvatadṛṣṭyoḥ śāśvatadṛṣṭīnām
Locativeśāśvatadṛṣṭyām śāśvatadṛṣṭau śāśvatadṛṣṭyoḥ śāśvatadṛṣṭiṣu

Compound śāśvatadṛṣṭi -

Adverb -śāśvatadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria