Declension table of śāya

Deva

NeuterSingularDualPlural
Nominativeśāyam śāye śāyāni
Vocativeśāya śāye śāyāni
Accusativeśāyam śāye śāyāni
Instrumentalśāyena śāyābhyām śāyaiḥ
Dativeśāyāya śāyābhyām śāyebhyaḥ
Ablativeśāyāt śāyābhyām śāyebhyaḥ
Genitiveśāyasya śāyayoḥ śāyānām
Locativeśāye śāyayoḥ śāyeṣu

Compound śāya -

Adverb -śāyam -śāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria