Declension table of śāvaka

Deva

MasculineSingularDualPlural
Nominativeśāvakaḥ śāvakau śāvakāḥ
Vocativeśāvaka śāvakau śāvakāḥ
Accusativeśāvakam śāvakau śāvakān
Instrumentalśāvakena śāvakābhyām śāvakaiḥ śāvakebhiḥ
Dativeśāvakāya śāvakābhyām śāvakebhyaḥ
Ablativeśāvakāt śāvakābhyām śāvakebhyaḥ
Genitiveśāvakasya śāvakayoḥ śāvakānām
Locativeśāvake śāvakayoḥ śāvakeṣu

Compound śāvaka -

Adverb -śāvakam -śāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria