Declension table of śātrava

Deva

NeuterSingularDualPlural
Nominativeśātravam śātrave śātravāṇi
Vocativeśātrava śātrave śātravāṇi
Accusativeśātravam śātrave śātravāṇi
Instrumentalśātraveṇa śātravābhyām śātravaiḥ
Dativeśātravāya śātravābhyām śātravebhyaḥ
Ablativeśātravāt śātravābhyām śātravebhyaḥ
Genitiveśātravasya śātravayoḥ śātravāṇām
Locativeśātrave śātravayoḥ śātraveṣu

Compound śātrava -

Adverb -śātravam -śātravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria