सुबन्तावली ?शातयत्

Roma

पुमान्एकद्विबहु
प्रथमाशातयन् शातयन्तौ शातयन्तः
सम्बोधनम्शातयन् शातयन्तौ शातयन्तः
द्वितीयाशातयन्तम् शातयन्तौ शातयतः
तृतीयाशातयता शातयद्भ्याम् शातयद्भिः
चतुर्थीशातयते शातयद्भ्याम् शातयद्भ्यः
पञ्चमीशातयतः शातयद्भ्याम् शातयद्भ्यः
षष्ठीशातयतः शातयतोः शातयताम्
सप्तमीशातयति शातयतोः शातयत्सु

समास शातयत्

अव्यय ॰शातयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria