Declension table of śātana_1

Deva

NeuterSingularDualPlural
Nominativeśātanam śātane śātanāni
Vocativeśātana śātane śātanāni
Accusativeśātanam śātane śātanāni
Instrumentalśātanena śātanābhyām śātanaiḥ
Dativeśātanāya śātanābhyām śātanebhyaḥ
Ablativeśātanāt śātanābhyām śātanebhyaḥ
Genitiveśātanasya śātanayoḥ śātanānām
Locativeśātane śātanayoḥ śātaneṣu

Compound śātana -

Adverb -śātanam -śātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria