Declension table of śātātapa

Deva

MasculineSingularDualPlural
Nominativeśātātapaḥ śātātapau śātātapāḥ
Vocativeśātātapa śātātapau śātātapāḥ
Accusativeśātātapam śātātapau śātātapān
Instrumentalśātātapena śātātapābhyām śātātapaiḥ śātātapebhiḥ
Dativeśātātapāya śātātapābhyām śātātapebhyaḥ
Ablativeśātātapāt śātātapābhyām śātātapebhyaḥ
Genitiveśātātapasya śātātapayoḥ śātātapānām
Locativeśātātape śātātapayoḥ śātātapeṣu

Compound śātātapa -

Adverb -śātātapam -śātātapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria