Declension table of śāta_1

Deva

MasculineSingularDualPlural
Nominativeśātaḥ śātau śātāḥ
Vocativeśāta śātau śātāḥ
Accusativeśātam śātau śātān
Instrumentalśātena śātābhyām śātaiḥ śātebhiḥ
Dativeśātāya śātābhyām śātebhyaḥ
Ablativeśātāt śātābhyām śātebhyaḥ
Genitiveśātasya śātayoḥ śātānām
Locativeśāte śātayoḥ śāteṣu

Compound śāta -

Adverb -śātam -śātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria