Declension table of śāstripariṣad

Deva

FeminineSingularDualPlural
Nominativeśāstripariṣat śāstripariṣadau śāstripariṣadaḥ
Vocativeśāstripariṣat śāstripariṣadau śāstripariṣadaḥ
Accusativeśāstripariṣadam śāstripariṣadau śāstripariṣadaḥ
Instrumentalśāstripariṣadā śāstripariṣadbhyām śāstripariṣadbhiḥ
Dativeśāstripariṣade śāstripariṣadbhyām śāstripariṣadbhyaḥ
Ablativeśāstripariṣadaḥ śāstripariṣadbhyām śāstripariṣadbhyaḥ
Genitiveśāstripariṣadaḥ śāstripariṣadoḥ śāstripariṣadām
Locativeśāstripariṣadi śāstripariṣadoḥ śāstripariṣatsu

Compound śāstripariṣat -

Adverb -śāstripariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria