Declension table of śāstrīyaliṅga

Deva

NeuterSingularDualPlural
Nominativeśāstrīyaliṅgam śāstrīyaliṅge śāstrīyaliṅgāni
Vocativeśāstrīyaliṅga śāstrīyaliṅge śāstrīyaliṅgāni
Accusativeśāstrīyaliṅgam śāstrīyaliṅge śāstrīyaliṅgāni
Instrumentalśāstrīyaliṅgena śāstrīyaliṅgābhyām śāstrīyaliṅgaiḥ
Dativeśāstrīyaliṅgāya śāstrīyaliṅgābhyām śāstrīyaliṅgebhyaḥ
Ablativeśāstrīyaliṅgāt śāstrīyaliṅgābhyām śāstrīyaliṅgebhyaḥ
Genitiveśāstrīyaliṅgasya śāstrīyaliṅgayoḥ śāstrīyaliṅgānām
Locativeśāstrīyaliṅge śāstrīyaliṅgayoḥ śāstrīyaliṅgeṣu

Compound śāstrīyaliṅga -

Adverb -śāstrīyaliṅgam -śāstrīyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria