Declension table of śāstrīya

Deva

MasculineSingularDualPlural
Nominativeśāstrīyaḥ śāstrīyau śāstrīyāḥ
Vocativeśāstrīya śāstrīyau śāstrīyāḥ
Accusativeśāstrīyam śāstrīyau śāstrīyān
Instrumentalśāstrīyeṇa śāstrīyābhyām śāstrīyaiḥ śāstrīyebhiḥ
Dativeśāstrīyāya śāstrīyābhyām śāstrīyebhyaḥ
Ablativeśāstrīyāt śāstrīyābhyām śāstrīyebhyaḥ
Genitiveśāstrīyasya śāstrīyayoḥ śāstrīyāṇām
Locativeśāstrīye śāstrīyayoḥ śāstrīyeṣu

Compound śāstrīya -

Adverb -śāstrīyam -śāstrīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria