Declension table of śāstravihita

Deva

NeuterSingularDualPlural
Nominativeśāstravihitam śāstravihite śāstravihitāni
Vocativeśāstravihita śāstravihite śāstravihitāni
Accusativeśāstravihitam śāstravihite śāstravihitāni
Instrumentalśāstravihitena śāstravihitābhyām śāstravihitaiḥ
Dativeśāstravihitāya śāstravihitābhyām śāstravihitebhyaḥ
Ablativeśāstravihitāt śāstravihitābhyām śāstravihitebhyaḥ
Genitiveśāstravihitasya śāstravihitayoḥ śāstravihitānām
Locativeśāstravihite śāstravihitayoḥ śāstravihiteṣu

Compound śāstravihita -

Adverb -śāstravihitam -śāstravihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria