Declension table of śāstrasiddha

Deva

NeuterSingularDualPlural
Nominativeśāstrasiddham śāstrasiddhe śāstrasiddhāni
Vocativeśāstrasiddha śāstrasiddhe śāstrasiddhāni
Accusativeśāstrasiddham śāstrasiddhe śāstrasiddhāni
Instrumentalśāstrasiddhena śāstrasiddhābhyām śāstrasiddhaiḥ
Dativeśāstrasiddhāya śāstrasiddhābhyām śāstrasiddhebhyaḥ
Ablativeśāstrasiddhāt śāstrasiddhābhyām śāstrasiddhebhyaḥ
Genitiveśāstrasiddhasya śāstrasiddhayoḥ śāstrasiddhānām
Locativeśāstrasiddhe śāstrasiddhayoḥ śāstrasiddheṣu

Compound śāstrasiddha -

Adverb -śāstrasiddham -śāstrasiddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria