Declension table of śāstrapaddhati

Deva

FeminineSingularDualPlural
Nominativeśāstrapaddhatiḥ śāstrapaddhatī śāstrapaddhatayaḥ
Vocativeśāstrapaddhate śāstrapaddhatī śāstrapaddhatayaḥ
Accusativeśāstrapaddhatim śāstrapaddhatī śāstrapaddhatīḥ
Instrumentalśāstrapaddhatyā śāstrapaddhatibhyām śāstrapaddhatibhiḥ
Dativeśāstrapaddhatyai śāstrapaddhataye śāstrapaddhatibhyām śāstrapaddhatibhyaḥ
Ablativeśāstrapaddhatyāḥ śāstrapaddhateḥ śāstrapaddhatibhyām śāstrapaddhatibhyaḥ
Genitiveśāstrapaddhatyāḥ śāstrapaddhateḥ śāstrapaddhatyoḥ śāstrapaddhatīnām
Locativeśāstrapaddhatyām śāstrapaddhatau śāstrapaddhatyoḥ śāstrapaddhatiṣu

Compound śāstrapaddhati -

Adverb -śāstrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria