Declension table of śāstrakāvya

Deva

NeuterSingularDualPlural
Nominativeśāstrakāvyam śāstrakāvye śāstrakāvyāṇi
Vocativeśāstrakāvya śāstrakāvye śāstrakāvyāṇi
Accusativeśāstrakāvyam śāstrakāvye śāstrakāvyāṇi
Instrumentalśāstrakāvyeṇa śāstrakāvyābhyām śāstrakāvyaiḥ
Dativeśāstrakāvyāya śāstrakāvyābhyām śāstrakāvyebhyaḥ
Ablativeśāstrakāvyāt śāstrakāvyābhyām śāstrakāvyebhyaḥ
Genitiveśāstrakāvyasya śāstrakāvyayoḥ śāstrakāvyāṇām
Locativeśāstrakāvye śāstrakāvyayoḥ śāstrakāvyeṣu

Compound śāstrakāvya -

Adverb -śāstrakāvyam -śāstrakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria