Declension table of śāstradṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeśāstradṛṣṭam śāstradṛṣṭe śāstradṛṣṭāni
Vocativeśāstradṛṣṭa śāstradṛṣṭe śāstradṛṣṭāni
Accusativeśāstradṛṣṭam śāstradṛṣṭe śāstradṛṣṭāni
Instrumentalśāstradṛṣṭena śāstradṛṣṭābhyām śāstradṛṣṭaiḥ
Dativeśāstradṛṣṭāya śāstradṛṣṭābhyām śāstradṛṣṭebhyaḥ
Ablativeśāstradṛṣṭāt śāstradṛṣṭābhyām śāstradṛṣṭebhyaḥ
Genitiveśāstradṛṣṭasya śāstradṛṣṭayoḥ śāstradṛṣṭānām
Locativeśāstradṛṣṭe śāstradṛṣṭayoḥ śāstradṛṣṭeṣu

Compound śāstradṛṣṭa -

Adverb -śāstradṛṣṭam -śāstradṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria