Declension table of śāstradṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeśāstradṛṣṭaḥ śāstradṛṣṭau śāstradṛṣṭāḥ
Vocativeśāstradṛṣṭa śāstradṛṣṭau śāstradṛṣṭāḥ
Accusativeśāstradṛṣṭam śāstradṛṣṭau śāstradṛṣṭān
Instrumentalśāstradṛṣṭena śāstradṛṣṭābhyām śāstradṛṣṭaiḥ śāstradṛṣṭebhiḥ
Dativeśāstradṛṣṭāya śāstradṛṣṭābhyām śāstradṛṣṭebhyaḥ
Ablativeśāstradṛṣṭāt śāstradṛṣṭābhyām śāstradṛṣṭebhyaḥ
Genitiveśāstradṛṣṭasya śāstradṛṣṭayoḥ śāstradṛṣṭānām
Locativeśāstradṛṣṭe śāstradṛṣṭayoḥ śāstradṛṣṭeṣu

Compound śāstradṛṣṭa -

Adverb -śāstradṛṣṭam -śāstradṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria