Declension table of śāstracūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśāstracūḍāmaṇiḥ śāstracūḍāmaṇī śāstracūḍāmaṇayaḥ
Vocativeśāstracūḍāmaṇe śāstracūḍāmaṇī śāstracūḍāmaṇayaḥ
Accusativeśāstracūḍāmaṇim śāstracūḍāmaṇī śāstracūḍāmaṇīn
Instrumentalśāstracūḍāmaṇinā śāstracūḍāmaṇibhyām śāstracūḍāmaṇibhiḥ
Dativeśāstracūḍāmaṇaye śāstracūḍāmaṇibhyām śāstracūḍāmaṇibhyaḥ
Ablativeśāstracūḍāmaṇeḥ śāstracūḍāmaṇibhyām śāstracūḍāmaṇibhyaḥ
Genitiveśāstracūḍāmaṇeḥ śāstracūḍāmaṇyoḥ śāstracūḍāmaṇīnām
Locativeśāstracūḍāmaṇau śāstracūḍāmaṇyoḥ śāstracūḍāmaṇiṣu

Compound śāstracūḍāmaṇi -

Adverb -śāstracūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria