Declension table of śāstṛ

Deva

NeuterSingularDualPlural
Nominativeśāstṛ śāstṛṇī śāstṝṇi
Vocativeśāstṛ śāstṛṇī śāstṝṇi
Accusativeśāstṛ śāstṛṇī śāstṝṇi
Instrumentalśāstṛṇā śāstṛbhyām śāstṛbhiḥ
Dativeśāstṛṇe śāstṛbhyām śāstṛbhyaḥ
Ablativeśāstṛṇaḥ śāstṛbhyām śāstṛbhyaḥ
Genitiveśāstṛṇaḥ śāstṛṇoḥ śāstṝṇām
Locativeśāstṛṇi śāstṛṇoḥ śāstṛṣu

Compound śāstṛ -

Adverb -śāstṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria