Declension table of śāstṛ

Deva

MasculineSingularDualPlural
Nominativeśāstā śāstārau śāstāraḥ
Vocativeśāstaḥ śāstārau śāstāraḥ
Accusativeśāstāram śāstārau śāstṝn
Instrumentalśāstrā śāstṛbhyām śāstṛbhiḥ
Dativeśāstre śāstṛbhyām śāstṛbhyaḥ
Ablativeśāstuḥ śāstṛbhyām śāstṛbhyaḥ
Genitiveśāstuḥ śāstroḥ śāstṝṇām
Locativeśāstari śāstroḥ śāstṛṣu

Compound śāstṛ -

Adverb -śāstṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria