Declension table of śāsitavya

Deva

MasculineSingularDualPlural
Nominativeśāsitavyaḥ śāsitavyau śāsitavyāḥ
Vocativeśāsitavya śāsitavyau śāsitavyāḥ
Accusativeśāsitavyam śāsitavyau śāsitavyān
Instrumentalśāsitavyena śāsitavyābhyām śāsitavyaiḥ śāsitavyebhiḥ
Dativeśāsitavyāya śāsitavyābhyām śāsitavyebhyaḥ
Ablativeśāsitavyāt śāsitavyābhyām śāsitavyebhyaḥ
Genitiveśāsitavyasya śāsitavyayoḥ śāsitavyānām
Locativeśāsitavye śāsitavyayoḥ śāsitavyeṣu

Compound śāsitavya -

Adverb -śāsitavyam -śāsitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria