Declension table of śāsita

Deva

MasculineSingularDualPlural
Nominativeśāsitaḥ śāsitau śāsitāḥ
Vocativeśāsita śāsitau śāsitāḥ
Accusativeśāsitam śāsitau śāsitān
Instrumentalśāsitena śāsitābhyām śāsitaiḥ śāsitebhiḥ
Dativeśāsitāya śāsitābhyām śāsitebhyaḥ
Ablativeśāsitāt śāsitābhyām śāsitebhyaḥ
Genitiveśāsitasya śāsitayoḥ śāsitānām
Locativeśāsite śāsitayoḥ śāsiteṣu

Compound śāsita -

Adverb -śāsitam -śāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria