Declension table of śāsanadevatā

Deva

FeminineSingularDualPlural
Nominativeśāsanadevatā śāsanadevate śāsanadevatāḥ
Vocativeśāsanadevate śāsanadevate śāsanadevatāḥ
Accusativeśāsanadevatām śāsanadevate śāsanadevatāḥ
Instrumentalśāsanadevatayā śāsanadevatābhyām śāsanadevatābhiḥ
Dativeśāsanadevatāyai śāsanadevatābhyām śāsanadevatābhyaḥ
Ablativeśāsanadevatāyāḥ śāsanadevatābhyām śāsanadevatābhyaḥ
Genitiveśāsanadevatāyāḥ śāsanadevatayoḥ śāsanadevatānām
Locativeśāsanadevatāyām śāsanadevatayoḥ śāsanadevatāsu

Adverb -śāsanadevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria