Declension table of śāsahasta

Deva

MasculineSingularDualPlural
Nominativeśāsahastaḥ śāsahastau śāsahastāḥ
Vocativeśāsahasta śāsahastau śāsahastāḥ
Accusativeśāsahastam śāsahastau śāsahastān
Instrumentalśāsahastena śāsahastābhyām śāsahastaiḥ śāsahastebhiḥ
Dativeśāsahastāya śāsahastābhyām śāsahastebhyaḥ
Ablativeśāsahastāt śāsahastābhyām śāsahastebhyaḥ
Genitiveśāsahastasya śāsahastayoḥ śāsahastānām
Locativeśāsahaste śāsahastayoḥ śāsahasteṣu

Compound śāsahasta -

Adverb -śāsahastam -śāsahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria