Declension table of śārvarin

Deva

MasculineSingularDualPlural
Nominativeśārvarī śārvariṇau śārvariṇaḥ
Vocativeśārvarin śārvariṇau śārvariṇaḥ
Accusativeśārvariṇam śārvariṇau śārvariṇaḥ
Instrumentalśārvariṇā śārvaribhyām śārvaribhiḥ
Dativeśārvariṇe śārvaribhyām śārvaribhyaḥ
Ablativeśārvariṇaḥ śārvaribhyām śārvaribhyaḥ
Genitiveśārvariṇaḥ śārvariṇoḥ śārvariṇām
Locativeśārvariṇi śārvariṇoḥ śārvariṣu

Compound śārvari -

Adverb -śārvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria